1. <tt id="5hhch"><source id="5hhch"></source></tt>
    1. <xmp id="5hhch"></xmp>

  2. <xmp id="5hhch"><rt id="5hhch"></rt></xmp>

    <rp id="5hhch"></rp>
        <dfn id="5hhch"></dfn>

      1. 梵語簡易教程

        時(shí)間:2020-08-10 19:57:30 小語種 我要投稿

        梵語簡易教程

          導(dǎo)語:怎樣學(xué)習(xí)梵語更簡單,更容易接受?下面是YJBYS小編整理的梵語簡易教程,希望對(duì)你有幫助!

          第一課

          悟空:“學(xué)生贊美老師”怎么說?

          須菩提祖師:

          首先要知道三個(gè)單詞:shiShya(學(xué)生) aacaarya(老師) shaMsati(他贊美)

          然后變化:shiShyas(單數(shù)主格) aacaaryam(單數(shù)賓格) shaMsati(他贊美)

          再組成句子:shiShyas aacaaryam shaMsati

          最后音變:shiShya aacaaryaM shaMsati(學(xué)生贊美老師)

          悟空:為什么shiShyas變成了shiShya?

          須菩提祖師:因?yàn)閍s在非a元音前變?yōu)閍

          第二課

          悟空:“你住在哪里?”怎么說?

          須菩提祖師:

          首先要知道兩個(gè)單詞:kutra(哪里) vasati(他居住)

          然后變化:vasasi(你居住)

          再組成句子:kutra vasasi?(你住在哪里?)

          第三課

          悟空:梵語里“保護(hù)”怎么說?

          須菩提祖師:rakSh(保護(hù))

          悟空:怎么聽起來像“拉個(gè)屎”?

          須菩提祖師:。。。

          悟空:其單數(shù)第三人稱是什么?

          須菩提祖師:rakShati(他保護(hù))

          悟空:“我保護(hù)一個(gè)女孩子”怎么說?

          須菩提祖師:kanyaaM rakShaami

          第四課

          悟空:給我教一些副詞

          須菩提祖師:

          atra(這里),比如atra visaami(我住在這里)

          tatra(那里),比如tatra visaami(我住在那里)

          adhunaa(現(xiàn)在),比如adhunaa pataami(我現(xiàn)在在飛)

          adya(今天),比如adya pataami(我今天飛)

          punar(再次),比如punaH pataami(我再次飛) ***-r在p前變?yōu)?H

          sadaa(經(jīng)常),比如sadaa pataami(我經(jīng)常飛)

          第五課

          悟空:給我教一些動(dòng)詞

          須菩提祖師:

          jiivati(他活著),比如adhunaa jiivaami(我現(xiàn)在活著)

          tyajati(他離開),比如nagaraM tyajaami(我離開城鎮(zhèn))

          dahati(他焚燒),比如nagaraM dahaami(我焚燒城鎮(zhèn))

          dhavati(他跑),比如nagare dhavaami(我在城鎮(zhèn)里跑)

          pacati(他煮),比如phalaM pacaami(我煮水果)

          patati(他飛),比如pataami(我飛)

          rakShati(他保護(hù)),比如nagaraM rakShaami(我保護(hù)城鎮(zhèn))

          vasati(他居住),比如nagare vasaami(我居住在城里)

          shaMsati(他贊美),比如nagaraM shaMsaami(我贊美城鎮(zhèn))

        【梵語簡易教程】相關(guān)文章:

        梵語名詞教程05-20

        梵語對(duì)話教程05-20

        梵語情景教程05-20

        梵語入門教程05-20

        梵語元音基礎(chǔ)教程08-19

        肚皮舞簡易教程10-09

        CAD外部參照簡易教程08-21

        簡易插花入門教程圖解10-09

        梵語單詞學(xué)習(xí)05-20

        国产高潮无套免费视频_久久九九兔免费精品6_99精品热6080YY久久_国产91久久久久久无码

        1. <tt id="5hhch"><source id="5hhch"></source></tt>
          1. <xmp id="5hhch"></xmp>

        2. <xmp id="5hhch"><rt id="5hhch"></rt></xmp>

          <rp id="5hhch"></rp>
              <dfn id="5hhch"></dfn>